B 121-11 Jñānārṇavatantra

Template:NR

Manuscript culture infobox

Filmed in: B 121/11
Title: Jñānārṇavatantra
Dimensions: 29.5 x 5.5 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/146
Remarks:

Reel No. B 121-11

Inventory No. 27567

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p.51b no. 1831

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing folio: 140

Size 29.5 x 5.5 cm

Folios 141

Lines per Folio 4

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/146

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

gaṇeśanandica[[ndre]]śasurendraparivārita |

jagadvandyakalādhīśa, kin tvayā japyate sadā ||

akṣamāleti ki(2)n nāma saṃśayo me hṛdi sthitaḥ |

śabdātītaṃ paraṃ brahma tvam eva paramātmavit |

kathayānandaniṣyandasāndramānasaniścayāt ||  ||

(3) śrīmahādeva uvāca ||

kathayāmi varārohe yan mayā japyate sadā |

akārādikṣakārāntā, mātṛkā varṇṇarūpinī (!) | (fol. 1v1–3)

End

surṇṇālaṃkāravastraiś (!) ca nānāratnasamuccayaiḥ ||

tvatprasādāt pavitrañ ca (3) dhārayet  tadanantaraṃ |

tadaṃgahomaṃ nivṛtya pavitrārpyaṇaṃm (!) arvyayet (!) ||

kūmārīpūjanaṃ kuryāt tataḥ pūjyā suvāsinīm (!) ||

yog(4)inyo yoginaś caiva brāhmaṇā (!) vividhā gaṇāḥ |

pūjyā hi parameśāni yadīcchet siddhim ātmanaḥ || (fol. 141v2–4)

Colophon

iti śrījñānārṇave nityātantre (5) rahasyātirahasye ṣaṭtriṃśatisāhasro (!) pavitrārohanaṃ (!) nāma caturvviṃśatipaṭalaḥ || śrīśrīśrībhavānīśaṅkala (!) prītir astu || (fol. 141v4–5)

Microfilm Details

Reel No. B 121/11

Date of Filming 10-10-1971

Exposures 149

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 73v–74r, 78v–80r, 111v–112r

Catalogued by MS

Date 29-06-2007

Bibliography