B 121-11 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 121/11
Title: Jñānārṇavatantra
Dimensions: 29.5 x 5.5 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/146
Remarks:
Reel No. B 121-11
Inventory No. 27567
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p.51b no. 1831
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, missing folio: 140
Size 29.5 x 5.5 cm
Folios 141
Lines per Folio 4
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/146
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
gaṇeśanandica[[ndre]]śasurendraparivārita |
jagadvandyakalādhīśa, kin tvayā japyate sadā ||
akṣamāleti ki(2)n nāma saṃśayo me hṛdi sthitaḥ |
śabdātītaṃ paraṃ brahma tvam eva paramātmavit |
kathayānandaniṣyandasāndramānasaniścayāt || ||
(3) śrīmahādeva uvāca ||
kathayāmi varārohe yan mayā japyate sadā |
akārādikṣakārāntā, mātṛkā varṇṇarūpinī (!) | (fol. 1v1–3)
End
surṇṇālaṃkāravastraiś (!) ca nānāratnasamuccayaiḥ ||
tvatprasādāt pavitrañ ca (3) dhārayet tadanantaraṃ |
tadaṃgahomaṃ nivṛtya pavitrārpyaṇaṃm (!) arvyayet (!) ||
kūmārīpūjanaṃ kuryāt tataḥ pūjyā suvāsinīm (!) ||
yog(4)inyo yoginaś caiva brāhmaṇā (!) vividhā gaṇāḥ |
pūjyā hi parameśāni yadīcchet siddhim ātmanaḥ || (fol. 141v2–4)
Colophon
iti śrījñānārṇave nityātantre (5) rahasyātirahasye ṣaṭtriṃśatisāhasro (!) pavitrārohanaṃ (!) nāma caturvviṃśatipaṭalaḥ || śrīśrīśrībhavānīśaṅkala (!) prītir astu || (fol. 141v4–5)
Microfilm Details
Reel No. B 121/11
Date of Filming 10-10-1971
Exposures 149
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 73v–74r, 78v–80r, 111v–112r
Catalogued by MS
Date 29-06-2007
Bibliography